Declension table of ?parīvāpa

Deva

MasculineSingularDualPlural
Nominativeparīvāpaḥ parīvāpau parīvāpāḥ
Vocativeparīvāpa parīvāpau parīvāpāḥ
Accusativeparīvāpam parīvāpau parīvāpān
Instrumentalparīvāpeṇa parīvāpābhyām parīvāpaiḥ parīvāpebhiḥ
Dativeparīvāpāya parīvāpābhyām parīvāpebhyaḥ
Ablativeparīvāpāt parīvāpābhyām parīvāpebhyaḥ
Genitiveparīvāpasya parīvāpayoḥ parīvāpāṇām
Locativeparīvāpe parīvāpayoḥ parīvāpeṣu

Compound parīvāpa -

Adverb -parīvāpam -parīvāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria