Declension table of ?parītatā

Deva

FeminineSingularDualPlural
Nominativeparītatā parītate parītatāḥ
Vocativeparītate parītate parītatāḥ
Accusativeparītatām parītate parītatāḥ
Instrumentalparītatayā parītatābhyām parītatābhiḥ
Dativeparītatāyai parītatābhyām parītatābhyaḥ
Ablativeparītatāyāḥ parītatābhyām parītatābhyaḥ
Genitiveparītatāyāḥ parītatayoḥ parītatānām
Locativeparītatāyām parītatayoḥ parītatāsu

Adverb -parītatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria