Declension table of ?parītāpa

Deva

MasculineSingularDualPlural
Nominativeparītāpaḥ parītāpau parītāpāḥ
Vocativeparītāpa parītāpau parītāpāḥ
Accusativeparītāpam parītāpau parītāpān
Instrumentalparītāpena parītāpābhyām parītāpaiḥ parītāpebhiḥ
Dativeparītāpāya parītāpābhyām parītāpebhyaḥ
Ablativeparītāpāt parītāpābhyām parītāpebhyaḥ
Genitiveparītāpasya parītāpayoḥ parītāpānām
Locativeparītāpe parītāpayoḥ parītāpeṣu

Compound parītāpa -

Adverb -parītāpam -parītāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria