Declension table of ?parīkṣitavyā

Deva

FeminineSingularDualPlural
Nominativeparīkṣitavyā parīkṣitavye parīkṣitavyāḥ
Vocativeparīkṣitavye parīkṣitavye parīkṣitavyāḥ
Accusativeparīkṣitavyām parīkṣitavye parīkṣitavyāḥ
Instrumentalparīkṣitavyayā parīkṣitavyābhyām parīkṣitavyābhiḥ
Dativeparīkṣitavyāyai parīkṣitavyābhyām parīkṣitavyābhyaḥ
Ablativeparīkṣitavyāyāḥ parīkṣitavyābhyām parīkṣitavyābhyaḥ
Genitiveparīkṣitavyāyāḥ parīkṣitavyayoḥ parīkṣitavyānām
Locativeparīkṣitavyāyām parīkṣitavyayoḥ parīkṣitavyāsu

Adverb -parīkṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria