Declension table of ?parīkṣārtha

Deva

NeuterSingularDualPlural
Nominativeparīkṣārtham parīkṣārthe parīkṣārthāni
Vocativeparīkṣārtha parīkṣārthe parīkṣārthāni
Accusativeparīkṣārtham parīkṣārthe parīkṣārthāni
Instrumentalparīkṣārthena parīkṣārthābhyām parīkṣārthaiḥ
Dativeparīkṣārthāya parīkṣārthābhyām parīkṣārthebhyaḥ
Ablativeparīkṣārthāt parīkṣārthābhyām parīkṣārthebhyaḥ
Genitiveparīkṣārthasya parīkṣārthayoḥ parīkṣārthānām
Locativeparīkṣārthe parīkṣārthayoḥ parīkṣārtheṣu

Compound parīkṣārtha -

Adverb -parīkṣārtham -parīkṣārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria