Declension table of ?parīkṣārtha

Deva

MasculineSingularDualPlural
Nominativeparīkṣārthaḥ parīkṣārthau parīkṣārthāḥ
Vocativeparīkṣārtha parīkṣārthau parīkṣārthāḥ
Accusativeparīkṣārtham parīkṣārthau parīkṣārthān
Instrumentalparīkṣārthena parīkṣārthābhyām parīkṣārthaiḥ parīkṣārthebhiḥ
Dativeparīkṣārthāya parīkṣārthābhyām parīkṣārthebhyaḥ
Ablativeparīkṣārthāt parīkṣārthābhyām parīkṣārthebhyaḥ
Genitiveparīkṣārthasya parīkṣārthayoḥ parīkṣārthānām
Locativeparīkṣārthe parīkṣārthayoḥ parīkṣārtheṣu

Compound parīkṣārtha -

Adverb -parīkṣārtham -parīkṣārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria