Declension table of ?parīkṣāpaddhati

Deva

FeminineSingularDualPlural
Nominativeparīkṣāpaddhatiḥ parīkṣāpaddhatī parīkṣāpaddhatayaḥ
Vocativeparīkṣāpaddhate parīkṣāpaddhatī parīkṣāpaddhatayaḥ
Accusativeparīkṣāpaddhatim parīkṣāpaddhatī parīkṣāpaddhatīḥ
Instrumentalparīkṣāpaddhatyā parīkṣāpaddhatibhyām parīkṣāpaddhatibhiḥ
Dativeparīkṣāpaddhatyai parīkṣāpaddhataye parīkṣāpaddhatibhyām parīkṣāpaddhatibhyaḥ
Ablativeparīkṣāpaddhatyāḥ parīkṣāpaddhateḥ parīkṣāpaddhatibhyām parīkṣāpaddhatibhyaḥ
Genitiveparīkṣāpaddhatyāḥ parīkṣāpaddhateḥ parīkṣāpaddhatyoḥ parīkṣāpaddhatīnām
Locativeparīkṣāpaddhatyām parīkṣāpaddhatau parīkṣāpaddhatyoḥ parīkṣāpaddhatiṣu

Compound parīkṣāpaddhati -

Adverb -parīkṣāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria