Declension table of ?parīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativeparīkṣaṇam parīkṣaṇe parīkṣaṇāni
Vocativeparīkṣaṇa parīkṣaṇe parīkṣaṇāni
Accusativeparīkṣaṇam parīkṣaṇe parīkṣaṇāni
Instrumentalparīkṣaṇena parīkṣaṇābhyām parīkṣaṇaiḥ
Dativeparīkṣaṇāya parīkṣaṇābhyām parīkṣaṇebhyaḥ
Ablativeparīkṣaṇāt parīkṣaṇābhyām parīkṣaṇebhyaḥ
Genitiveparīkṣaṇasya parīkṣaṇayoḥ parīkṣaṇānām
Locativeparīkṣaṇe parīkṣaṇayoḥ parīkṣaṇeṣu

Compound parīkṣaṇa -

Adverb -parīkṣaṇam -parīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria