Declension table of ?parīdhāvin

Deva

MasculineSingularDualPlural
Nominativeparīdhāvī parīdhāvinau parīdhāvinaḥ
Vocativeparīdhāvin parīdhāvinau parīdhāvinaḥ
Accusativeparīdhāvinam parīdhāvinau parīdhāvinaḥ
Instrumentalparīdhāvinā parīdhāvibhyām parīdhāvibhiḥ
Dativeparīdhāvine parīdhāvibhyām parīdhāvibhyaḥ
Ablativeparīdhāvinaḥ parīdhāvibhyām parīdhāvibhyaḥ
Genitiveparīdhāvinaḥ parīdhāvinoḥ parīdhāvinām
Locativeparīdhāvini parīdhāvinoḥ parīdhāviṣu

Compound parīdhāvi -

Adverb -parīdhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria