Declension table of ?parīdāha

Deva

MasculineSingularDualPlural
Nominativeparīdāhaḥ parīdāhau parīdāhāḥ
Vocativeparīdāha parīdāhau parīdāhāḥ
Accusativeparīdāham parīdāhau parīdāhān
Instrumentalparīdāhena parīdāhābhyām parīdāhaiḥ parīdāhebhiḥ
Dativeparīdāhāya parīdāhābhyām parīdāhebhyaḥ
Ablativeparīdāhāt parīdāhābhyām parīdāhebhyaḥ
Genitiveparīdāhasya parīdāhayoḥ parīdāhānām
Locativeparīdāhe parīdāhayoḥ parīdāheṣu

Compound parīdāha -

Adverb -parīdāham -parīdāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria