Declension table of ?parihūtā

Deva

FeminineSingularDualPlural
Nominativeparihūtā parihūte parihūtāḥ
Vocativeparihūte parihūte parihūtāḥ
Accusativeparihūtām parihūte parihūtāḥ
Instrumentalparihūtayā parihūtābhyām parihūtābhiḥ
Dativeparihūtāyai parihūtābhyām parihūtābhyaḥ
Ablativeparihūtāyāḥ parihūtābhyām parihūtābhyaḥ
Genitiveparihūtāyāḥ parihūtayoḥ parihūtānām
Locativeparihūtāyām parihūtayoḥ parihūtāsu

Adverb -parihūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria