Declension table of ?parihrutā

Deva

FeminineSingularDualPlural
Nominativeparihrutā parihrute parihrutāḥ
Vocativeparihrute parihrute parihrutāḥ
Accusativeparihrutām parihrute parihrutāḥ
Instrumentalparihrutayā parihrutābhyām parihrutābhiḥ
Dativeparihrutāyai parihrutābhyām parihrutābhyaḥ
Ablativeparihrutāyāḥ parihrutābhyām parihrutābhyaḥ
Genitiveparihrutāyāḥ parihrutayoḥ parihrutānām
Locativeparihrutāyām parihrutayoḥ parihrutāsu

Adverb -parihrutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria