Declension table of ?parihīṇa

Deva

NeuterSingularDualPlural
Nominativeparihīṇam parihīṇe parihīṇāni
Vocativeparihīṇa parihīṇe parihīṇāni
Accusativeparihīṇam parihīṇe parihīṇāni
Instrumentalparihīṇena parihīṇābhyām parihīṇaiḥ
Dativeparihīṇāya parihīṇābhyām parihīṇebhyaḥ
Ablativeparihīṇāt parihīṇābhyām parihīṇebhyaḥ
Genitiveparihīṇasya parihīṇayoḥ parihīṇānām
Locativeparihīṇe parihīṇayoḥ parihīṇeṣu

Compound parihīṇa -

Adverb -parihīṇam -parihīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria