Declension table of ?parihasita

Deva

MasculineSingularDualPlural
Nominativeparihasitaḥ parihasitau parihasitāḥ
Vocativeparihasita parihasitau parihasitāḥ
Accusativeparihasitam parihasitau parihasitān
Instrumentalparihasitena parihasitābhyām parihasitaiḥ parihasitebhiḥ
Dativeparihasitāya parihasitābhyām parihasitebhyaḥ
Ablativeparihasitāt parihasitābhyām parihasitebhyaḥ
Genitiveparihasitasya parihasitayoḥ parihasitānām
Locativeparihasite parihasitayoḥ parihasiteṣu

Compound parihasita -

Adverb -parihasitam -parihasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria