Declension table of ?pariharaṇīyatā

Deva

FeminineSingularDualPlural
Nominativepariharaṇīyatā pariharaṇīyate pariharaṇīyatāḥ
Vocativepariharaṇīyate pariharaṇīyate pariharaṇīyatāḥ
Accusativepariharaṇīyatām pariharaṇīyate pariharaṇīyatāḥ
Instrumentalpariharaṇīyatayā pariharaṇīyatābhyām pariharaṇīyatābhiḥ
Dativepariharaṇīyatāyai pariharaṇīyatābhyām pariharaṇīyatābhyaḥ
Ablativepariharaṇīyatāyāḥ pariharaṇīyatābhyām pariharaṇīyatābhyaḥ
Genitivepariharaṇīyatāyāḥ pariharaṇīyatayoḥ pariharaṇīyatānām
Locativepariharaṇīyatāyām pariharaṇīyatayoḥ pariharaṇīyatāsu

Adverb -pariharaṇīyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria