Declension table of ?pariharaṇīya

Deva

MasculineSingularDualPlural
Nominativepariharaṇīyaḥ pariharaṇīyau pariharaṇīyāḥ
Vocativepariharaṇīya pariharaṇīyau pariharaṇīyāḥ
Accusativepariharaṇīyam pariharaṇīyau pariharaṇīyān
Instrumentalpariharaṇīyena pariharaṇīyābhyām pariharaṇīyaiḥ pariharaṇīyebhiḥ
Dativepariharaṇīyāya pariharaṇīyābhyām pariharaṇīyebhyaḥ
Ablativepariharaṇīyāt pariharaṇīyābhyām pariharaṇīyebhyaḥ
Genitivepariharaṇīyasya pariharaṇīyayoḥ pariharaṇīyānām
Locativepariharaṇīye pariharaṇīyayoḥ pariharaṇīyeṣu

Compound pariharaṇīya -

Adverb -pariharaṇīyam -pariharaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria