Declension table of ?pariharṣitā

Deva

FeminineSingularDualPlural
Nominativepariharṣitā pariharṣite pariharṣitāḥ
Vocativepariharṣite pariharṣite pariharṣitāḥ
Accusativepariharṣitām pariharṣite pariharṣitāḥ
Instrumentalpariharṣitayā pariharṣitābhyām pariharṣitābhiḥ
Dativepariharṣitāyai pariharṣitābhyām pariharṣitābhyaḥ
Ablativepariharṣitāyāḥ pariharṣitābhyām pariharṣitābhyaḥ
Genitivepariharṣitāyāḥ pariharṣitayoḥ pariharṣitānām
Locativepariharṣitāyām pariharṣitayoḥ pariharṣitāsu

Adverb -pariharṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria