Declension table of ?pariharṣiṇī

Deva

FeminineSingularDualPlural
Nominativepariharṣiṇī pariharṣiṇyau pariharṣiṇyaḥ
Vocativepariharṣiṇi pariharṣiṇyau pariharṣiṇyaḥ
Accusativepariharṣiṇīm pariharṣiṇyau pariharṣiṇīḥ
Instrumentalpariharṣiṇyā pariharṣiṇībhyām pariharṣiṇībhiḥ
Dativepariharṣiṇyai pariharṣiṇībhyām pariharṣiṇībhyaḥ
Ablativepariharṣiṇyāḥ pariharṣiṇībhyām pariharṣiṇībhyaḥ
Genitivepariharṣiṇyāḥ pariharṣiṇyoḥ pariharṣiṇīnām
Locativepariharṣiṇyām pariharṣiṇyoḥ pariharṣiṇīṣu

Compound pariharṣiṇi - pariharṣiṇī -

Adverb -pariharṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria