Declension table of ?pariharṣaṇī

Deva

FeminineSingularDualPlural
Nominativepariharṣaṇī pariharṣaṇyau pariharṣaṇyaḥ
Vocativepariharṣaṇi pariharṣaṇyau pariharṣaṇyaḥ
Accusativepariharṣaṇīm pariharṣaṇyau pariharṣaṇīḥ
Instrumentalpariharṣaṇyā pariharṣaṇībhyām pariharṣaṇībhiḥ
Dativepariharṣaṇyai pariharṣaṇībhyām pariharṣaṇībhyaḥ
Ablativepariharṣaṇyāḥ pariharṣaṇībhyām pariharṣaṇībhyaḥ
Genitivepariharṣaṇyāḥ pariharṣaṇyoḥ pariharṣaṇīnām
Locativepariharṣaṇyām pariharṣaṇyoḥ pariharṣaṇīṣu

Compound pariharṣaṇi - pariharṣaṇī -

Adverb -pariharṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria