Declension table of ?parihāsaśīla

Deva

MasculineSingularDualPlural
Nominativeparihāsaśīlaḥ parihāsaśīlau parihāsaśīlāḥ
Vocativeparihāsaśīla parihāsaśīlau parihāsaśīlāḥ
Accusativeparihāsaśīlam parihāsaśīlau parihāsaśīlān
Instrumentalparihāsaśīlena parihāsaśīlābhyām parihāsaśīlaiḥ parihāsaśīlebhiḥ
Dativeparihāsaśīlāya parihāsaśīlābhyām parihāsaśīlebhyaḥ
Ablativeparihāsaśīlāt parihāsaśīlābhyām parihāsaśīlebhyaḥ
Genitiveparihāsaśīlasya parihāsaśīlayoḥ parihāsaśīlānām
Locativeparihāsaśīle parihāsaśīlayoḥ parihāsaśīleṣu

Compound parihāsaśīla -

Adverb -parihāsaśīlam -parihāsaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria