Declension table of ?parihāsavijalpitā

Deva

FeminineSingularDualPlural
Nominativeparihāsavijalpitā parihāsavijalpite parihāsavijalpitāḥ
Vocativeparihāsavijalpite parihāsavijalpite parihāsavijalpitāḥ
Accusativeparihāsavijalpitām parihāsavijalpite parihāsavijalpitāḥ
Instrumentalparihāsavijalpitayā parihāsavijalpitābhyām parihāsavijalpitābhiḥ
Dativeparihāsavijalpitāyai parihāsavijalpitābhyām parihāsavijalpitābhyaḥ
Ablativeparihāsavijalpitāyāḥ parihāsavijalpitābhyām parihāsavijalpitābhyaḥ
Genitiveparihāsavijalpitāyāḥ parihāsavijalpitayoḥ parihāsavijalpitānām
Locativeparihāsavijalpitāyām parihāsavijalpitayoḥ parihāsavijalpitāsu

Adverb -parihāsavijalpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria