Declension table of ?parihāraviśuddhi

Deva

FeminineSingularDualPlural
Nominativeparihāraviśuddhiḥ parihāraviśuddhī parihāraviśuddhayaḥ
Vocativeparihāraviśuddhe parihāraviśuddhī parihāraviśuddhayaḥ
Accusativeparihāraviśuddhim parihāraviśuddhī parihāraviśuddhīḥ
Instrumentalparihāraviśuddhyā parihāraviśuddhibhyām parihāraviśuddhibhiḥ
Dativeparihāraviśuddhyai parihāraviśuddhaye parihāraviśuddhibhyām parihāraviśuddhibhyaḥ
Ablativeparihāraviśuddhyāḥ parihāraviśuddheḥ parihāraviśuddhibhyām parihāraviśuddhibhyaḥ
Genitiveparihāraviśuddhyāḥ parihāraviśuddheḥ parihāraviśuddhyoḥ parihāraviśuddhīnām
Locativeparihāraviśuddhyām parihāraviśuddhau parihāraviśuddhyoḥ parihāraviśuddhiṣu

Compound parihāraviśuddhi -

Adverb -parihāraviśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria