Declension table of ?parihāṭakā

Deva

FeminineSingularDualPlural
Nominativeparihāṭakā parihāṭake parihāṭakāḥ
Vocativeparihāṭake parihāṭake parihāṭakāḥ
Accusativeparihāṭakām parihāṭake parihāṭakāḥ
Instrumentalparihāṭakayā parihāṭakābhyām parihāṭakābhiḥ
Dativeparihāṭakāyai parihāṭakābhyām parihāṭakābhyaḥ
Ablativeparihāṭakāyāḥ parihāṭakābhyām parihāṭakābhyaḥ
Genitiveparihāṭakāyāḥ parihāṭakayoḥ parihāṭakānām
Locativeparihāṭakāyām parihāṭakayoḥ parihāṭakāsu

Adverb -parihāṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria