Declension table of ?parihāṭaka

Deva

NeuterSingularDualPlural
Nominativeparihāṭakam parihāṭake parihāṭakāni
Vocativeparihāṭaka parihāṭake parihāṭakāni
Accusativeparihāṭakam parihāṭake parihāṭakāni
Instrumentalparihāṭakena parihāṭakābhyām parihāṭakaiḥ
Dativeparihāṭakāya parihāṭakābhyām parihāṭakebhyaḥ
Ablativeparihāṭakāt parihāṭakābhyām parihāṭakebhyaḥ
Genitiveparihāṭakasya parihāṭakayoḥ parihāṭakānām
Locativeparihāṭake parihāṭakayoḥ parihāṭakeṣu

Compound parihāṭaka -

Adverb -parihāṭakam -parihāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria