Declension table of ?parihṛṣita

Deva

NeuterSingularDualPlural
Nominativeparihṛṣitam parihṛṣite parihṛṣitāni
Vocativeparihṛṣita parihṛṣite parihṛṣitāni
Accusativeparihṛṣitam parihṛṣite parihṛṣitāni
Instrumentalparihṛṣitena parihṛṣitābhyām parihṛṣitaiḥ
Dativeparihṛṣitāya parihṛṣitābhyām parihṛṣitebhyaḥ
Ablativeparihṛṣitāt parihṛṣitābhyām parihṛṣitebhyaḥ
Genitiveparihṛṣitasya parihṛṣitayoḥ parihṛṣitānām
Locativeparihṛṣite parihṛṣitayoḥ parihṛṣiteṣu

Compound parihṛṣita -

Adverb -parihṛṣitam -parihṛṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria