Declension table of ?parihṛṣṭamānasā

Deva

FeminineSingularDualPlural
Nominativeparihṛṣṭamānasā parihṛṣṭamānase parihṛṣṭamānasāḥ
Vocativeparihṛṣṭamānase parihṛṣṭamānase parihṛṣṭamānasāḥ
Accusativeparihṛṣṭamānasām parihṛṣṭamānase parihṛṣṭamānasāḥ
Instrumentalparihṛṣṭamānasayā parihṛṣṭamānasābhyām parihṛṣṭamānasābhiḥ
Dativeparihṛṣṭamānasāyai parihṛṣṭamānasābhyām parihṛṣṭamānasābhyaḥ
Ablativeparihṛṣṭamānasāyāḥ parihṛṣṭamānasābhyām parihṛṣṭamānasābhyaḥ
Genitiveparihṛṣṭamānasāyāḥ parihṛṣṭamānasayoḥ parihṛṣṭamānasānām
Locativeparihṛṣṭamānasāyām parihṛṣṭamānasayoḥ parihṛṣṭamānasāsu

Adverb -parihṛṣṭamānasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria