Declension table of ?parigrahadvitīyā

Deva

FeminineSingularDualPlural
Nominativeparigrahadvitīyā parigrahadvitīye parigrahadvitīyāḥ
Vocativeparigrahadvitīye parigrahadvitīye parigrahadvitīyāḥ
Accusativeparigrahadvitīyām parigrahadvitīye parigrahadvitīyāḥ
Instrumentalparigrahadvitīyayā parigrahadvitīyābhyām parigrahadvitīyābhiḥ
Dativeparigrahadvitīyāyai parigrahadvitīyābhyām parigrahadvitīyābhyaḥ
Ablativeparigrahadvitīyāyāḥ parigrahadvitīyābhyām parigrahadvitīyābhyaḥ
Genitiveparigrahadvitīyāyāḥ parigrahadvitīyayoḥ parigrahadvitīyānām
Locativeparigrahadvitīyāyām parigrahadvitīyayoḥ parigrahadvitīyāsu

Adverb -parigrahadvitīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria