Declension table of ?pariglāna

Deva

NeuterSingularDualPlural
Nominativepariglānam pariglāne pariglānāni
Vocativepariglāna pariglāne pariglānāni
Accusativepariglānam pariglāne pariglānāni
Instrumentalpariglānena pariglānābhyām pariglānaiḥ
Dativepariglānāya pariglānābhyām pariglānebhyaḥ
Ablativepariglānāt pariglānābhyām pariglānebhyaḥ
Genitivepariglānasya pariglānayoḥ pariglānānām
Locativepariglāne pariglānayoḥ pariglāneṣu

Compound pariglāna -

Adverb -pariglānam -pariglānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria