Declension table of ?parighoṣa

Deva

MasculineSingularDualPlural
Nominativeparighoṣaḥ parighoṣau parighoṣāḥ
Vocativeparighoṣa parighoṣau parighoṣāḥ
Accusativeparighoṣam parighoṣau parighoṣān
Instrumentalparighoṣeṇa parighoṣābhyām parighoṣaiḥ parighoṣebhiḥ
Dativeparighoṣāya parighoṣābhyām parighoṣebhyaḥ
Ablativeparighoṣāt parighoṣābhyām parighoṣebhyaḥ
Genitiveparighoṣasya parighoṣayoḥ parighoṣāṇām
Locativeparighoṣe parighoṣayoḥ parighoṣeṣu

Compound parighoṣa -

Adverb -parighoṣam -parighoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria