Declension table of ?parighātinī

Deva

FeminineSingularDualPlural
Nominativeparighātinī parighātinyau parighātinyaḥ
Vocativeparighātini parighātinyau parighātinyaḥ
Accusativeparighātinīm parighātinyau parighātinīḥ
Instrumentalparighātinyā parighātinībhyām parighātinībhiḥ
Dativeparighātinyai parighātinībhyām parighātinībhyaḥ
Ablativeparighātinyāḥ parighātinībhyām parighātinībhyaḥ
Genitiveparighātinyāḥ parighātinyoḥ parighātinīnām
Locativeparighātinyām parighātinyoḥ parighātinīṣu

Compound parighātini - parighātinī -

Adverb -parighātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria