Declension table of ?parighaṭṭitā

Deva

FeminineSingularDualPlural
Nominativeparighaṭṭitā parighaṭṭite parighaṭṭitāḥ
Vocativeparighaṭṭite parighaṭṭite parighaṭṭitāḥ
Accusativeparighaṭṭitām parighaṭṭite parighaṭṭitāḥ
Instrumentalparighaṭṭitayā parighaṭṭitābhyām parighaṭṭitābhiḥ
Dativeparighaṭṭitāyai parighaṭṭitābhyām parighaṭṭitābhyaḥ
Ablativeparighaṭṭitāyāḥ parighaṭṭitābhyām parighaṭṭitābhyaḥ
Genitiveparighaṭṭitāyāḥ parighaṭṭitayoḥ parighaṭṭitānām
Locativeparighaṭṭitāyām parighaṭṭitayoḥ parighaṭṭitāsu

Adverb -parighaṭṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria