Declension table of ?parighaṭṭana

Deva

NeuterSingularDualPlural
Nominativeparighaṭṭanam parighaṭṭane parighaṭṭanāni
Vocativeparighaṭṭana parighaṭṭane parighaṭṭanāni
Accusativeparighaṭṭanam parighaṭṭane parighaṭṭanāni
Instrumentalparighaṭṭanena parighaṭṭanābhyām parighaṭṭanaiḥ
Dativeparighaṭṭanāya parighaṭṭanābhyām parighaṭṭanebhyaḥ
Ablativeparighaṭṭanāt parighaṭṭanābhyām parighaṭṭanebhyaḥ
Genitiveparighaṭṭanasya parighaṭṭanayoḥ parighaṭṭanānām
Locativeparighaṭṭane parighaṭṭanayoḥ parighaṭṭaneṣu

Compound parighaṭṭana -

Adverb -parighaṭṭanam -parighaṭṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria