Declension table of ?parigantavya

Deva

NeuterSingularDualPlural
Nominativeparigantavyam parigantavye parigantavyāni
Vocativeparigantavya parigantavye parigantavyāni
Accusativeparigantavyam parigantavye parigantavyāni
Instrumentalparigantavyena parigantavyābhyām parigantavyaiḥ
Dativeparigantavyāya parigantavyābhyām parigantavyebhyaḥ
Ablativeparigantavyāt parigantavyābhyām parigantavyebhyaḥ
Genitiveparigantavyasya parigantavyayoḥ parigantavyānām
Locativeparigantavye parigantavyayoḥ parigantavyeṣu

Compound parigantavya -

Adverb -parigantavyam -parigantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria