Declension table of ?parigamana

Deva

NeuterSingularDualPlural
Nominativeparigamanam parigamane parigamanāni
Vocativeparigamana parigamane parigamanāni
Accusativeparigamanam parigamane parigamanāni
Instrumentalparigamanena parigamanābhyām parigamanaiḥ
Dativeparigamanāya parigamanābhyām parigamanebhyaḥ
Ablativeparigamanāt parigamanābhyām parigamanebhyaḥ
Genitiveparigamanasya parigamanayoḥ parigamanānām
Locativeparigamane parigamanayoḥ parigamaneṣu

Compound parigamana -

Adverb -parigamanam -parigamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria