Declension table of ?parigaditinī

Deva

FeminineSingularDualPlural
Nominativeparigaditinī parigaditinyau parigaditinyaḥ
Vocativeparigaditini parigaditinyau parigaditinyaḥ
Accusativeparigaditinīm parigaditinyau parigaditinīḥ
Instrumentalparigaditinyā parigaditinībhyām parigaditinībhiḥ
Dativeparigaditinyai parigaditinībhyām parigaditinībhyaḥ
Ablativeparigaditinyāḥ parigaditinībhyām parigaditinībhyaḥ
Genitiveparigaditinyāḥ parigaditinyoḥ parigaditinīnām
Locativeparigaditinyām parigaditinyoḥ parigaditinīṣu

Compound parigaditini - parigaditinī -

Adverb -parigaditini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria