Declension table of ?parigadhitā

Deva

FeminineSingularDualPlural
Nominativeparigadhitā parigadhite parigadhitāḥ
Vocativeparigadhite parigadhite parigadhitāḥ
Accusativeparigadhitām parigadhite parigadhitāḥ
Instrumentalparigadhitayā parigadhitābhyām parigadhitābhiḥ
Dativeparigadhitāyai parigadhitābhyām parigadhitābhyaḥ
Ablativeparigadhitāyāḥ parigadhitābhyām parigadhitābhyaḥ
Genitiveparigadhitāyāḥ parigadhitayoḥ parigadhitānām
Locativeparigadhitāyām parigadhitayoḥ parigadhitāsu

Adverb -parigadhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria