Declension table of ?parigaṇana

Deva

NeuterSingularDualPlural
Nominativeparigaṇanam parigaṇane parigaṇanāni
Vocativeparigaṇana parigaṇane parigaṇanāni
Accusativeparigaṇanam parigaṇane parigaṇanāni
Instrumentalparigaṇanena parigaṇanābhyām parigaṇanaiḥ
Dativeparigaṇanāya parigaṇanābhyām parigaṇanebhyaḥ
Ablativeparigaṇanāt parigaṇanābhyām parigaṇanebhyaḥ
Genitiveparigaṇanasya parigaṇanayoḥ parigaṇanānām
Locativeparigaṇane parigaṇanayoḥ parigaṇaneṣu

Compound parigaṇana -

Adverb -parigaṇanam -parigaṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria