Declension table of ?parigaṇa

Deva

MasculineSingularDualPlural
Nominativeparigaṇaḥ parigaṇau parigaṇāḥ
Vocativeparigaṇa parigaṇau parigaṇāḥ
Accusativeparigaṇam parigaṇau parigaṇān
Instrumentalparigaṇena parigaṇābhyām parigaṇaiḥ parigaṇebhiḥ
Dativeparigaṇāya parigaṇābhyām parigaṇebhyaḥ
Ablativeparigaṇāt parigaṇābhyām parigaṇebhyaḥ
Genitiveparigaṇasya parigaṇayoḥ parigaṇānām
Locativeparigaṇe parigaṇayoḥ parigaṇeṣu

Compound parigaṇa -

Adverb -parigaṇam -parigaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria