Declension table of ?parigṛddha

Deva

MasculineSingularDualPlural
Nominativeparigṛddhaḥ parigṛddhau parigṛddhāḥ
Vocativeparigṛddha parigṛddhau parigṛddhāḥ
Accusativeparigṛddham parigṛddhau parigṛddhān
Instrumentalparigṛddhena parigṛddhābhyām parigṛddhaiḥ parigṛddhebhiḥ
Dativeparigṛddhāya parigṛddhābhyām parigṛddhebhyaḥ
Ablativeparigṛddhāt parigṛddhābhyām parigṛddhebhyaḥ
Genitiveparigṛddhasya parigṛddhayoḥ parigṛddhānām
Locativeparigṛddhe parigṛddhayoḥ parigṛddheṣu

Compound parigṛddha -

Adverb -parigṛddham -parigṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria