Declension table of ?paridahana

Deva

NeuterSingularDualPlural
Nominativeparidahanam paridahane paridahanāni
Vocativeparidahana paridahane paridahanāni
Accusativeparidahanam paridahane paridahanāni
Instrumentalparidahanena paridahanābhyām paridahanaiḥ
Dativeparidahanāya paridahanābhyām paridahanebhyaḥ
Ablativeparidahanāt paridahanābhyām paridahanebhyaḥ
Genitiveparidahanasya paridahanayoḥ paridahanānām
Locativeparidahane paridahanayoḥ paridahaneṣu

Compound paridahana -

Adverb -paridahanam -paridahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria