Declension table of ?paridaṣṭadacchada

Deva

MasculineSingularDualPlural
Nominativeparidaṣṭadacchadaḥ paridaṣṭadacchadau paridaṣṭadacchadāḥ
Vocativeparidaṣṭadacchada paridaṣṭadacchadau paridaṣṭadacchadāḥ
Accusativeparidaṣṭadacchadam paridaṣṭadacchadau paridaṣṭadacchadān
Instrumentalparidaṣṭadacchadena paridaṣṭadacchadābhyām paridaṣṭadacchadaiḥ paridaṣṭadacchadebhiḥ
Dativeparidaṣṭadacchadāya paridaṣṭadacchadābhyām paridaṣṭadacchadebhyaḥ
Ablativeparidaṣṭadacchadāt paridaṣṭadacchadābhyām paridaṣṭadacchadebhyaḥ
Genitiveparidaṣṭadacchadasya paridaṣṭadacchadayoḥ paridaṣṭadacchadānām
Locativeparidaṣṭadacchade paridaṣṭadacchadayoḥ paridaṣṭadacchadeṣu

Compound paridaṣṭadacchada -

Adverb -paridaṣṭadacchadam -paridaṣṭadacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria