Declension table of ?paridaṣṭa

Deva

NeuterSingularDualPlural
Nominativeparidaṣṭam paridaṣṭe paridaṣṭāni
Vocativeparidaṣṭa paridaṣṭe paridaṣṭāni
Accusativeparidaṣṭam paridaṣṭe paridaṣṭāni
Instrumentalparidaṣṭena paridaṣṭābhyām paridaṣṭaiḥ
Dativeparidaṣṭāya paridaṣṭābhyām paridaṣṭebhyaḥ
Ablativeparidaṣṭāt paridaṣṭābhyām paridaṣṭebhyaḥ
Genitiveparidaṣṭasya paridaṣṭayoḥ paridaṣṭānām
Locativeparidaṣṭe paridaṣṭayoḥ paridaṣṭeṣu

Compound paridaṣṭa -

Adverb -paridaṣṭam -paridaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria