Declension table of ?paridaṃśitā

Deva

FeminineSingularDualPlural
Nominativeparidaṃśitā paridaṃśite paridaṃśitāḥ
Vocativeparidaṃśite paridaṃśite paridaṃśitāḥ
Accusativeparidaṃśitām paridaṃśite paridaṃśitāḥ
Instrumentalparidaṃśitayā paridaṃśitābhyām paridaṃśitābhiḥ
Dativeparidaṃśitāyai paridaṃśitābhyām paridaṃśitābhyaḥ
Ablativeparidaṃśitāyāḥ paridaṃśitābhyām paridaṃśitābhyaḥ
Genitiveparidaṃśitāyāḥ paridaṃśitayoḥ paridaṃśitānām
Locativeparidaṃśitāyām paridaṃśitayoḥ paridaṃśitāsu

Adverb -paridaṃśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria