Declension table of paricchada

Deva

NeuterSingularDualPlural
Nominativeparicchadam paricchade paricchadāni
Vocativeparicchada paricchade paricchadāni
Accusativeparicchadam paricchade paricchadāni
Instrumentalparicchadena paricchadābhyām paricchadaiḥ
Dativeparicchadāya paricchadābhyām paricchadebhyaḥ
Ablativeparicchadāt paricchadābhyām paricchadebhyaḥ
Genitiveparicchadasya paricchadayoḥ paricchadānām
Locativeparicchade paricchadayoḥ paricchadeṣu

Compound paricchada -

Adverb -paricchadam -paricchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria