Declension table of ?paricayavat

Deva

NeuterSingularDualPlural
Nominativeparicayavat paricayavantī paricayavatī paricayavanti
Vocativeparicayavat paricayavantī paricayavatī paricayavanti
Accusativeparicayavat paricayavantī paricayavatī paricayavanti
Instrumentalparicayavatā paricayavadbhyām paricayavadbhiḥ
Dativeparicayavate paricayavadbhyām paricayavadbhyaḥ
Ablativeparicayavataḥ paricayavadbhyām paricayavadbhyaḥ
Genitiveparicayavataḥ paricayavatoḥ paricayavatām
Locativeparicayavati paricayavatoḥ paricayavatsu

Adverb -paricayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria