Declension table of ?pariṣvajya

Deva

NeuterSingularDualPlural
Nominativepariṣvajyam pariṣvajye pariṣvajyāni
Vocativepariṣvajya pariṣvajye pariṣvajyāni
Accusativepariṣvajyam pariṣvajye pariṣvajyāni
Instrumentalpariṣvajyena pariṣvajyābhyām pariṣvajyaiḥ
Dativepariṣvajyāya pariṣvajyābhyām pariṣvajyebhyaḥ
Ablativepariṣvajyāt pariṣvajyābhyām pariṣvajyebhyaḥ
Genitivepariṣvajyasya pariṣvajyayoḥ pariṣvajyānām
Locativepariṣvajye pariṣvajyayoḥ pariṣvajyeṣu

Compound pariṣvajya -

Adverb -pariṣvajyam -pariṣvajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria