Declension table of ?pariṣvajana

Deva

NeuterSingularDualPlural
Nominativepariṣvajanam pariṣvajane pariṣvajanāni
Vocativepariṣvajana pariṣvajane pariṣvajanāni
Accusativepariṣvajanam pariṣvajane pariṣvajanāni
Instrumentalpariṣvajanena pariṣvajanābhyām pariṣvajanaiḥ
Dativepariṣvajanāya pariṣvajanābhyām pariṣvajanebhyaḥ
Ablativepariṣvajanāt pariṣvajanābhyām pariṣvajanebhyaḥ
Genitivepariṣvajanasya pariṣvajanayoḥ pariṣvajanānām
Locativepariṣvajane pariṣvajanayoḥ pariṣvajaneṣu

Compound pariṣvajana -

Adverb -pariṣvajanam -pariṣvajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria