Declension table of ?pariṣvaṅginī

Deva

FeminineSingularDualPlural
Nominativepariṣvaṅginī pariṣvaṅginyau pariṣvaṅginyaḥ
Vocativepariṣvaṅgini pariṣvaṅginyau pariṣvaṅginyaḥ
Accusativepariṣvaṅginīm pariṣvaṅginyau pariṣvaṅginīḥ
Instrumentalpariṣvaṅginyā pariṣvaṅginībhyām pariṣvaṅginībhiḥ
Dativepariṣvaṅginyai pariṣvaṅginībhyām pariṣvaṅginībhyaḥ
Ablativepariṣvaṅginyāḥ pariṣvaṅginībhyām pariṣvaṅginībhyaḥ
Genitivepariṣvaṅginyāḥ pariṣvaṅginyoḥ pariṣvaṅginīnām
Locativepariṣvaṅginyām pariṣvaṅginyoḥ pariṣvaṅginīṣu

Compound pariṣvaṅgini - pariṣvaṅginī -

Adverb -pariṣvaṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria