Declension table of ?pariṣkāracīvara

Deva

NeuterSingularDualPlural
Nominativepariṣkāracīvaram pariṣkāracīvare pariṣkāracīvarāṇi
Vocativepariṣkāracīvara pariṣkāracīvare pariṣkāracīvarāṇi
Accusativepariṣkāracīvaram pariṣkāracīvare pariṣkāracīvarāṇi
Instrumentalpariṣkāracīvareṇa pariṣkāracīvarābhyām pariṣkāracīvaraiḥ
Dativepariṣkāracīvarāya pariṣkāracīvarābhyām pariṣkāracīvarebhyaḥ
Ablativepariṣkāracīvarāt pariṣkāracīvarābhyām pariṣkāracīvarebhyaḥ
Genitivepariṣkāracīvarasya pariṣkāracīvarayoḥ pariṣkāracīvarāṇām
Locativepariṣkāracīvare pariṣkāracīvarayoḥ pariṣkāracīvareṣu

Compound pariṣkāracīvara -

Adverb -pariṣkāracīvaram -pariṣkāracīvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria