Declension table of ?pariṣkaṇṇā

Deva

FeminineSingularDualPlural
Nominativepariṣkaṇṇā pariṣkaṇṇe pariṣkaṇṇāḥ
Vocativepariṣkaṇṇe pariṣkaṇṇe pariṣkaṇṇāḥ
Accusativepariṣkaṇṇām pariṣkaṇṇe pariṣkaṇṇāḥ
Instrumentalpariṣkaṇṇayā pariṣkaṇṇābhyām pariṣkaṇṇābhiḥ
Dativepariṣkaṇṇāyai pariṣkaṇṇābhyām pariṣkaṇṇābhyaḥ
Ablativepariṣkaṇṇāyāḥ pariṣkaṇṇābhyām pariṣkaṇṇābhyaḥ
Genitivepariṣkaṇṇāyāḥ pariṣkaṇṇayoḥ pariṣkaṇṇānām
Locativepariṣkaṇṇāyām pariṣkaṇṇayoḥ pariṣkaṇṇāsu

Adverb -pariṣkaṇṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria